Declension table of ?cicikīṣuṣī

Deva

FeminineSingularDualPlural
Nominativecicikīṣuṣī cicikīṣuṣyau cicikīṣuṣyaḥ
Vocativecicikīṣuṣi cicikīṣuṣyau cicikīṣuṣyaḥ
Accusativecicikīṣuṣīm cicikīṣuṣyau cicikīṣuṣīḥ
Instrumentalcicikīṣuṣyā cicikīṣuṣībhyām cicikīṣuṣībhiḥ
Dativecicikīṣuṣyai cicikīṣuṣībhyām cicikīṣuṣībhyaḥ
Ablativecicikīṣuṣyāḥ cicikīṣuṣībhyām cicikīṣuṣībhyaḥ
Genitivecicikīṣuṣyāḥ cicikīṣuṣyoḥ cicikīṣuṣīṇām
Locativecicikīṣuṣyām cicikīṣuṣyoḥ cicikīṣuṣīṣu

Compound cicikīṣuṣi - cicikīṣuṣī -

Adverb -cicikīṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria