Declension table of ?cicikhyāsvas

Deva

MasculineSingularDualPlural
Nominativecicikhyāsvān cicikhyāsvāṃsau cicikhyāsvāṃsaḥ
Vocativecicikhyāsvan cicikhyāsvāṃsau cicikhyāsvāṃsaḥ
Accusativecicikhyāsvāṃsam cicikhyāsvāṃsau cicikhyāsuṣaḥ
Instrumentalcicikhyāsuṣā cicikhyāsvadbhyām cicikhyāsvadbhiḥ
Dativecicikhyāsuṣe cicikhyāsvadbhyām cicikhyāsvadbhyaḥ
Ablativecicikhyāsuṣaḥ cicikhyāsvadbhyām cicikhyāsvadbhyaḥ
Genitivecicikhyāsuṣaḥ cicikhyāsuṣoḥ cicikhyāsuṣām
Locativecicikhyāsuṣi cicikhyāsuṣoḥ cicikhyāsvatsu

Compound cicikhyāsvat -

Adverb -cicikhyāsvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria