Declension table of ?cicīṣyat

Deva

NeuterSingularDualPlural
Nominativecicīṣyat cicīṣyantī cicīṣyatī cicīṣyanti
Vocativecicīṣyat cicīṣyantī cicīṣyatī cicīṣyanti
Accusativecicīṣyat cicīṣyantī cicīṣyatī cicīṣyanti
Instrumentalcicīṣyatā cicīṣyadbhyām cicīṣyadbhiḥ
Dativecicīṣyate cicīṣyadbhyām cicīṣyadbhyaḥ
Ablativecicīṣyataḥ cicīṣyadbhyām cicīṣyadbhyaḥ
Genitivecicīṣyataḥ cicīṣyatoḥ cicīṣyatām
Locativecicīṣyati cicīṣyatoḥ cicīṣyatsu

Adverb -cicīṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria