Declension table of ?cicīṣyantī

Deva

FeminineSingularDualPlural
Nominativecicīṣyantī cicīṣyantyau cicīṣyantyaḥ
Vocativecicīṣyanti cicīṣyantyau cicīṣyantyaḥ
Accusativecicīṣyantīm cicīṣyantyau cicīṣyantīḥ
Instrumentalcicīṣyantyā cicīṣyantībhyām cicīṣyantībhiḥ
Dativecicīṣyantyai cicīṣyantībhyām cicīṣyantībhyaḥ
Ablativecicīṣyantyāḥ cicīṣyantībhyām cicīṣyantībhyaḥ
Genitivecicīṣyantyāḥ cicīṣyantyoḥ cicīṣyantīnām
Locativecicīṣyantyām cicīṣyantyoḥ cicīṣyantīṣu

Compound cicīṣyanti - cicīṣyantī -

Adverb -cicīṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria