Declension table of ?cicīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecicīṣyamāṇā cicīṣyamāṇe cicīṣyamāṇāḥ
Vocativecicīṣyamāṇe cicīṣyamāṇe cicīṣyamāṇāḥ
Accusativecicīṣyamāṇām cicīṣyamāṇe cicīṣyamāṇāḥ
Instrumentalcicīṣyamāṇayā cicīṣyamāṇābhyām cicīṣyamāṇābhiḥ
Dativecicīṣyamāṇāyai cicīṣyamāṇābhyām cicīṣyamāṇābhyaḥ
Ablativecicīṣyamāṇāyāḥ cicīṣyamāṇābhyām cicīṣyamāṇābhyaḥ
Genitivecicīṣyamāṇāyāḥ cicīṣyamāṇayoḥ cicīṣyamāṇānām
Locativecicīṣyamāṇāyām cicīṣyamāṇayoḥ cicīṣyamāṇāsu

Adverb -cicīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria