Declension table of ?cicīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecicīṣyamāṇam cicīṣyamāṇe cicīṣyamāṇāni
Vocativecicīṣyamāṇa cicīṣyamāṇe cicīṣyamāṇāni
Accusativecicīṣyamāṇam cicīṣyamāṇe cicīṣyamāṇāni
Instrumentalcicīṣyamāṇena cicīṣyamāṇābhyām cicīṣyamāṇaiḥ
Dativecicīṣyamāṇāya cicīṣyamāṇābhyām cicīṣyamāṇebhyaḥ
Ablativecicīṣyamāṇāt cicīṣyamāṇābhyām cicīṣyamāṇebhyaḥ
Genitivecicīṣyamāṇasya cicīṣyamāṇayoḥ cicīṣyamāṇānām
Locativecicīṣyamāṇe cicīṣyamāṇayoḥ cicīṣyamāṇeṣu

Compound cicīṣyamāṇa -

Adverb -cicīṣyamāṇam -cicīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria