Declension table of ?cicīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecicīṣyamāṇaḥ cicīṣyamāṇau cicīṣyamāṇāḥ
Vocativecicīṣyamāṇa cicīṣyamāṇau cicīṣyamāṇāḥ
Accusativecicīṣyamāṇam cicīṣyamāṇau cicīṣyamāṇān
Instrumentalcicīṣyamāṇena cicīṣyamāṇābhyām cicīṣyamāṇaiḥ cicīṣyamāṇebhiḥ
Dativecicīṣyamāṇāya cicīṣyamāṇābhyām cicīṣyamāṇebhyaḥ
Ablativecicīṣyamāṇāt cicīṣyamāṇābhyām cicīṣyamāṇebhyaḥ
Genitivecicīṣyamāṇasya cicīṣyamāṇayoḥ cicīṣyamāṇānām
Locativecicīṣyamāṇe cicīṣyamāṇayoḥ cicīṣyamāṇeṣu

Compound cicīṣyamāṇa -

Adverb -cicīṣyamāṇam -cicīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria