Declension table of ?cicīṣitavyā

Deva

FeminineSingularDualPlural
Nominativecicīṣitavyā cicīṣitavye cicīṣitavyāḥ
Vocativecicīṣitavye cicīṣitavye cicīṣitavyāḥ
Accusativecicīṣitavyām cicīṣitavye cicīṣitavyāḥ
Instrumentalcicīṣitavyayā cicīṣitavyābhyām cicīṣitavyābhiḥ
Dativecicīṣitavyāyai cicīṣitavyābhyām cicīṣitavyābhyaḥ
Ablativecicīṣitavyāyāḥ cicīṣitavyābhyām cicīṣitavyābhyaḥ
Genitivecicīṣitavyāyāḥ cicīṣitavyayoḥ cicīṣitavyānām
Locativecicīṣitavyāyām cicīṣitavyayoḥ cicīṣitavyāsu

Adverb -cicīṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria