Declension table of ?cicīṣitavya

Deva

MasculineSingularDualPlural
Nominativecicīṣitavyaḥ cicīṣitavyau cicīṣitavyāḥ
Vocativecicīṣitavya cicīṣitavyau cicīṣitavyāḥ
Accusativecicīṣitavyam cicīṣitavyau cicīṣitavyān
Instrumentalcicīṣitavyena cicīṣitavyābhyām cicīṣitavyaiḥ cicīṣitavyebhiḥ
Dativecicīṣitavyāya cicīṣitavyābhyām cicīṣitavyebhyaḥ
Ablativecicīṣitavyāt cicīṣitavyābhyām cicīṣitavyebhyaḥ
Genitivecicīṣitavyasya cicīṣitavyayoḥ cicīṣitavyānām
Locativecicīṣitavye cicīṣitavyayoḥ cicīṣitavyeṣu

Compound cicīṣitavya -

Adverb -cicīṣitavyam -cicīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria