Declension table of ?cicīṣitavat

Deva

MasculineSingularDualPlural
Nominativecicīṣitavān cicīṣitavantau cicīṣitavantaḥ
Vocativecicīṣitavan cicīṣitavantau cicīṣitavantaḥ
Accusativecicīṣitavantam cicīṣitavantau cicīṣitavataḥ
Instrumentalcicīṣitavatā cicīṣitavadbhyām cicīṣitavadbhiḥ
Dativecicīṣitavate cicīṣitavadbhyām cicīṣitavadbhyaḥ
Ablativecicīṣitavataḥ cicīṣitavadbhyām cicīṣitavadbhyaḥ
Genitivecicīṣitavataḥ cicīṣitavatoḥ cicīṣitavatām
Locativecicīṣitavati cicīṣitavatoḥ cicīṣitavatsu

Compound cicīṣitavat -

Adverb -cicīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria