Declension table of ?cicīṣitā

Deva

FeminineSingularDualPlural
Nominativecicīṣitā cicīṣite cicīṣitāḥ
Vocativecicīṣite cicīṣite cicīṣitāḥ
Accusativecicīṣitām cicīṣite cicīṣitāḥ
Instrumentalcicīṣitayā cicīṣitābhyām cicīṣitābhiḥ
Dativecicīṣitāyai cicīṣitābhyām cicīṣitābhyaḥ
Ablativecicīṣitāyāḥ cicīṣitābhyām cicīṣitābhyaḥ
Genitivecicīṣitāyāḥ cicīṣitayoḥ cicīṣitānām
Locativecicīṣitāyām cicīṣitayoḥ cicīṣitāsu

Adverb -cicīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria