Declension table of ?cicīṣita

Deva

NeuterSingularDualPlural
Nominativecicīṣitam cicīṣite cicīṣitāni
Vocativecicīṣita cicīṣite cicīṣitāni
Accusativecicīṣitam cicīṣite cicīṣitāni
Instrumentalcicīṣitena cicīṣitābhyām cicīṣitaiḥ
Dativecicīṣitāya cicīṣitābhyām cicīṣitebhyaḥ
Ablativecicīṣitāt cicīṣitābhyām cicīṣitebhyaḥ
Genitivecicīṣitasya cicīṣitayoḥ cicīṣitānām
Locativecicīṣite cicīṣitayoḥ cicīṣiteṣu

Compound cicīṣita -

Adverb -cicīṣitam -cicīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria