Declension table of ?cicīṣita

Deva

MasculineSingularDualPlural
Nominativecicīṣitaḥ cicīṣitau cicīṣitāḥ
Vocativecicīṣita cicīṣitau cicīṣitāḥ
Accusativecicīṣitam cicīṣitau cicīṣitān
Instrumentalcicīṣitena cicīṣitābhyām cicīṣitaiḥ cicīṣitebhiḥ
Dativecicīṣitāya cicīṣitābhyām cicīṣitebhyaḥ
Ablativecicīṣitāt cicīṣitābhyām cicīṣitebhyaḥ
Genitivecicīṣitasya cicīṣitayoḥ cicīṣitānām
Locativecicīṣite cicīṣitayoḥ cicīṣiteṣu

Compound cicīṣita -

Adverb -cicīṣitam -cicīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria