Declension table of ?cicīṣat

Deva

MasculineSingularDualPlural
Nominativecicīṣan cicīṣantau cicīṣantaḥ
Vocativecicīṣan cicīṣantau cicīṣantaḥ
Accusativecicīṣantam cicīṣantau cicīṣataḥ
Instrumentalcicīṣatā cicīṣadbhyām cicīṣadbhiḥ
Dativecicīṣate cicīṣadbhyām cicīṣadbhyaḥ
Ablativecicīṣataḥ cicīṣadbhyām cicīṣadbhyaḥ
Genitivecicīṣataḥ cicīṣatoḥ cicīṣatām
Locativecicīṣati cicīṣatoḥ cicīṣatsu

Compound cicīṣat -

Adverb -cicīṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria