Declension table of ?cicīṣantī

Deva

FeminineSingularDualPlural
Nominativecicīṣantī cicīṣantyau cicīṣantyaḥ
Vocativecicīṣanti cicīṣantyau cicīṣantyaḥ
Accusativecicīṣantīm cicīṣantyau cicīṣantīḥ
Instrumentalcicīṣantyā cicīṣantībhyām cicīṣantībhiḥ
Dativecicīṣantyai cicīṣantībhyām cicīṣantībhyaḥ
Ablativecicīṣantyāḥ cicīṣantībhyām cicīṣantībhyaḥ
Genitivecicīṣantyāḥ cicīṣantyoḥ cicīṣantīnām
Locativecicīṣantyām cicīṣantyoḥ cicīṣantīṣu

Compound cicīṣanti - cicīṣantī -

Adverb -cicīṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria