Declension table of ?cicīṣaṇīya

Deva

NeuterSingularDualPlural
Nominativecicīṣaṇīyam cicīṣaṇīye cicīṣaṇīyāni
Vocativecicīṣaṇīya cicīṣaṇīye cicīṣaṇīyāni
Accusativecicīṣaṇīyam cicīṣaṇīye cicīṣaṇīyāni
Instrumentalcicīṣaṇīyena cicīṣaṇīyābhyām cicīṣaṇīyaiḥ
Dativecicīṣaṇīyāya cicīṣaṇīyābhyām cicīṣaṇīyebhyaḥ
Ablativecicīṣaṇīyāt cicīṣaṇīyābhyām cicīṣaṇīyebhyaḥ
Genitivecicīṣaṇīyasya cicīṣaṇīyayoḥ cicīṣaṇīyānām
Locativecicīṣaṇīye cicīṣaṇīyayoḥ cicīṣaṇīyeṣu

Compound cicīṣaṇīya -

Adverb -cicīṣaṇīyam -cicīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria