Declension table of ?cicicīṣvas

Deva

MasculineSingularDualPlural
Nominativecicicīṣvān cicicīṣvāṃsau cicicīṣvāṃsaḥ
Vocativecicicīṣvan cicicīṣvāṃsau cicicīṣvāṃsaḥ
Accusativecicicīṣvāṃsam cicicīṣvāṃsau cicicīṣuṣaḥ
Instrumentalcicicīṣuṣā cicicīṣvadbhyām cicicīṣvadbhiḥ
Dativecicicīṣuṣe cicicīṣvadbhyām cicicīṣvadbhyaḥ
Ablativecicicīṣuṣaḥ cicicīṣvadbhyām cicicīṣvadbhyaḥ
Genitivecicicīṣuṣaḥ cicicīṣuṣoḥ cicicīṣuṣām
Locativecicicīṣuṣi cicicīṣuṣoḥ cicicīṣvatsu

Compound cicicīṣvat -

Adverb -cicicīṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria