सुबन्तावली ?चिचिचर्तिष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचिचिचर्तिष्वान् चिचिचर्तिष्वांसौ चिचिचर्तिष्वांसः
सम्बोधनम्चिचिचर्तिष्वन् चिचिचर्तिष्वांसौ चिचिचर्तिष्वांसः
द्वितीयाचिचिचर्तिष्वांसम् चिचिचर्तिष्वांसौ चिचिचर्तिषुषः
तृतीयाचिचिचर्तिषुषा चिचिचर्तिष्वद्भ्याम् चिचिचर्तिष्वद्भिः
चतुर्थीचिचिचर्तिषुषे चिचिचर्तिष्वद्भ्याम् चिचिचर्तिष्वद्भ्यः
पञ्चमीचिचिचर्तिषुषः चिचिचर्तिष्वद्भ्याम् चिचिचर्तिष्वद्भ्यः
षष्ठीचिचिचर्तिषुषः चिचिचर्तिषुषोः चिचिचर्तिषुषाम्
सप्तमीचिचिचर्तिषुषि चिचिचर्तिषुषोः चिचिचर्तिष्वत्सु

समास चिचिचर्तिष्वत्

अव्यय ॰चिचिचर्तिष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria