Declension table of ?cicicartiṣuṣī

Deva

FeminineSingularDualPlural
Nominativecicicartiṣuṣī cicicartiṣuṣyau cicicartiṣuṣyaḥ
Vocativecicicartiṣuṣi cicicartiṣuṣyau cicicartiṣuṣyaḥ
Accusativecicicartiṣuṣīm cicicartiṣuṣyau cicicartiṣuṣīḥ
Instrumentalcicicartiṣuṣyā cicicartiṣuṣībhyām cicicartiṣuṣībhiḥ
Dativecicicartiṣuṣyai cicicartiṣuṣībhyām cicicartiṣuṣībhyaḥ
Ablativecicicartiṣuṣyāḥ cicicartiṣuṣībhyām cicicartiṣuṣībhyaḥ
Genitivecicicartiṣuṣyāḥ cicicartiṣuṣyoḥ cicicartiṣuṣīṇām
Locativecicicartiṣuṣyām cicicartiṣuṣyoḥ cicicartiṣuṣīṣu

Compound cicicartiṣuṣi - cicicartiṣuṣī -

Adverb -cicicartiṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria