Declension table of ?ciceṣṭvas

Deva

NeuterSingularDualPlural
Nominativeciceṣṭvat ciceṣṭuṣī ciceṣṭvāṃsi
Vocativeciceṣṭvat ciceṣṭuṣī ciceṣṭvāṃsi
Accusativeciceṣṭvat ciceṣṭuṣī ciceṣṭvāṃsi
Instrumentalciceṣṭuṣā ciceṣṭvadbhyām ciceṣṭvadbhiḥ
Dativeciceṣṭuṣe ciceṣṭvadbhyām ciceṣṭvadbhyaḥ
Ablativeciceṣṭuṣaḥ ciceṣṭvadbhyām ciceṣṭvadbhyaḥ
Genitiveciceṣṭuṣaḥ ciceṣṭuṣoḥ ciceṣṭuṣām
Locativeciceṣṭuṣi ciceṣṭuṣoḥ ciceṣṭvatsu

Compound ciceṣṭvat -

Adverb -ciceṣṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria