Declension table of ?ciceṣṭvas

Deva

MasculineSingularDualPlural
Nominativeciceṣṭvān ciceṣṭvāṃsau ciceṣṭvāṃsaḥ
Vocativeciceṣṭvan ciceṣṭvāṃsau ciceṣṭvāṃsaḥ
Accusativeciceṣṭvāṃsam ciceṣṭvāṃsau ciceṣṭuṣaḥ
Instrumentalciceṣṭuṣā ciceṣṭvadbhyām ciceṣṭvadbhiḥ
Dativeciceṣṭuṣe ciceṣṭvadbhyām ciceṣṭvadbhyaḥ
Ablativeciceṣṭuṣaḥ ciceṣṭvadbhyām ciceṣṭvadbhyaḥ
Genitiveciceṣṭuṣaḥ ciceṣṭuṣoḥ ciceṣṭuṣām
Locativeciceṣṭuṣi ciceṣṭuṣoḥ ciceṣṭvatsu

Compound ciceṣṭvat -

Adverb -ciceṣṭvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria