Declension table of ?ciceṣṭuṣī

Deva

FeminineSingularDualPlural
Nominativeciceṣṭuṣī ciceṣṭuṣyau ciceṣṭuṣyaḥ
Vocativeciceṣṭuṣi ciceṣṭuṣyau ciceṣṭuṣyaḥ
Accusativeciceṣṭuṣīm ciceṣṭuṣyau ciceṣṭuṣīḥ
Instrumentalciceṣṭuṣyā ciceṣṭuṣībhyām ciceṣṭuṣībhiḥ
Dativeciceṣṭuṣyai ciceṣṭuṣībhyām ciceṣṭuṣībhyaḥ
Ablativeciceṣṭuṣyāḥ ciceṣṭuṣībhyām ciceṣṭuṣībhyaḥ
Genitiveciceṣṭuṣyāḥ ciceṣṭuṣyoḥ ciceṣṭuṣīṇām
Locativeciceṣṭuṣyām ciceṣṭuṣyoḥ ciceṣṭuṣīṣu

Compound ciceṣṭuṣi - ciceṣṭuṣī -

Adverb -ciceṣṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria