Declension table of ?cicchidvas

Deva

NeuterSingularDualPlural
Nominativecicchidvat cicchiduṣī cicchidvāṃsi
Vocativecicchidvat cicchiduṣī cicchidvāṃsi
Accusativecicchidvat cicchiduṣī cicchidvāṃsi
Instrumentalcicchiduṣā cicchidvadbhyām cicchidvadbhiḥ
Dativecicchiduṣe cicchidvadbhyām cicchidvadbhyaḥ
Ablativecicchiduṣaḥ cicchidvadbhyām cicchidvadbhyaḥ
Genitivecicchiduṣaḥ cicchiduṣoḥ cicchiduṣām
Locativecicchiduṣi cicchiduṣoḥ cicchidvatsu

Compound cicchidvat -

Adverb -cicchidvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria