Declension table of ?cicchidvas

Deva

MasculineSingularDualPlural
Nominativecicchidvān cicchidvāṃsau cicchidvāṃsaḥ
Vocativecicchidvan cicchidvāṃsau cicchidvāṃsaḥ
Accusativecicchidvāṃsam cicchidvāṃsau cicchiduṣaḥ
Instrumentalcicchiduṣā cicchidvadbhyām cicchidvadbhiḥ
Dativecicchiduṣe cicchidvadbhyām cicchidvadbhyaḥ
Ablativecicchiduṣaḥ cicchidvadbhyām cicchidvadbhyaḥ
Genitivecicchiduṣaḥ cicchiduṣoḥ cicchiduṣām
Locativecicchiduṣi cicchiduṣoḥ cicchidvatsu

Compound cicchidvat -

Adverb -cicchidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria