Declension table of ?cicchiduṣī

Deva

FeminineSingularDualPlural
Nominativecicchiduṣī cicchiduṣyau cicchiduṣyaḥ
Vocativecicchiduṣi cicchiduṣyau cicchiduṣyaḥ
Accusativecicchiduṣīm cicchiduṣyau cicchiduṣīḥ
Instrumentalcicchiduṣyā cicchiduṣībhyām cicchiduṣībhiḥ
Dativecicchiduṣyai cicchiduṣībhyām cicchiduṣībhyaḥ
Ablativecicchiduṣyāḥ cicchiduṣībhyām cicchiduṣībhyaḥ
Genitivecicchiduṣyāḥ cicchiduṣyoḥ cicchiduṣīṇām
Locativecicchiduṣyām cicchiduṣyoḥ cicchiduṣīṣu

Compound cicchiduṣi - cicchiduṣī -

Adverb -cicchiduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria