Declension table of ?cicchidāna

Deva

MasculineSingularDualPlural
Nominativecicchidānaḥ cicchidānau cicchidānāḥ
Vocativecicchidāna cicchidānau cicchidānāḥ
Accusativecicchidānam cicchidānau cicchidānān
Instrumentalcicchidānena cicchidānābhyām cicchidānaiḥ cicchidānebhiḥ
Dativecicchidānāya cicchidānābhyām cicchidānebhyaḥ
Ablativecicchidānāt cicchidānābhyām cicchidānebhyaḥ
Genitivecicchidānasya cicchidānayoḥ cicchidānānām
Locativecicchidāne cicchidānayoḥ cicchidāneṣu

Compound cicchidāna -

Adverb -cicchidānam -cicchidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria