Declension table of ?cicartiṣyat

Deva

NeuterSingularDualPlural
Nominativecicartiṣyat cicartiṣyantī cicartiṣyatī cicartiṣyanti
Vocativecicartiṣyat cicartiṣyantī cicartiṣyatī cicartiṣyanti
Accusativecicartiṣyat cicartiṣyantī cicartiṣyatī cicartiṣyanti
Instrumentalcicartiṣyatā cicartiṣyadbhyām cicartiṣyadbhiḥ
Dativecicartiṣyate cicartiṣyadbhyām cicartiṣyadbhyaḥ
Ablativecicartiṣyataḥ cicartiṣyadbhyām cicartiṣyadbhyaḥ
Genitivecicartiṣyataḥ cicartiṣyatoḥ cicartiṣyatām
Locativecicartiṣyati cicartiṣyatoḥ cicartiṣyatsu

Adverb -cicartiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria