सुबन्तावली ?चिचर्तिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चिचर्तिष्यन् | चिचर्तिष्यन्तौ | चिचर्तिष्यन्तः |
सम्बोधनम् | चिचर्तिष्यन् | चिचर्तिष्यन्तौ | चिचर्तिष्यन्तः |
द्वितीया | चिचर्तिष्यन्तम् | चिचर्तिष्यन्तौ | चिचर्तिष्यतः |
तृतीया | चिचर्तिष्यता | चिचर्तिष्यद्भ्याम् | चिचर्तिष्यद्भिः |
चतुर्थी | चिचर्तिष्यते | चिचर्तिष्यद्भ्याम् | चिचर्तिष्यद्भ्यः |
पञ्चमी | चिचर्तिष्यतः | चिचर्तिष्यद्भ्याम् | चिचर्तिष्यद्भ्यः |
षष्ठी | चिचर्तिष्यतः | चिचर्तिष्यतोः | चिचर्तिष्यताम् |
सप्तमी | चिचर्तिष्यति | चिचर्तिष्यतोः | चिचर्तिष्यत्सु |