सुबन्तावली ?चिचर्तिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाचिचर्तिष्यमाणा चिचर्तिष्यमाणे चिचर्तिष्यमाणाः
सम्बोधनम्चिचर्तिष्यमाणे चिचर्तिष्यमाणे चिचर्तिष्यमाणाः
द्वितीयाचिचर्तिष्यमाणाम् चिचर्तिष्यमाणे चिचर्तिष्यमाणाः
तृतीयाचिचर्तिष्यमाणया चिचर्तिष्यमाणाभ्याम् चिचर्तिष्यमाणाभिः
चतुर्थीचिचर्तिष्यमाणायै चिचर्तिष्यमाणाभ्याम् चिचर्तिष्यमाणाभ्यः
पञ्चमीचिचर्तिष्यमाणायाः चिचर्तिष्यमाणाभ्याम् चिचर्तिष्यमाणाभ्यः
षष्ठीचिचर्तिष्यमाणायाः चिचर्तिष्यमाणयोः चिचर्तिष्यमाणानाम्
सप्तमीचिचर्तिष्यमाणायाम् चिचर्तिष्यमाणयोः चिचर्तिष्यमाणासु

अव्यय ॰चिचर्तिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria