सुबन्तावली ?चिचर्तिषिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाचिचर्तिषिष्यन् चिचर्तिषिष्यन्तौ चिचर्तिषिष्यन्तः
सम्बोधनम्चिचर्तिषिष्यन् चिचर्तिषिष्यन्तौ चिचर्तिषिष्यन्तः
द्वितीयाचिचर्तिषिष्यन्तम् चिचर्तिषिष्यन्तौ चिचर्तिषिष्यतः
तृतीयाचिचर्तिषिष्यता चिचर्तिषिष्यद्भ्याम् चिचर्तिषिष्यद्भिः
चतुर्थीचिचर्तिषिष्यते चिचर्तिषिष्यद्भ्याम् चिचर्तिषिष्यद्भ्यः
पञ्चमीचिचर्तिषिष्यतः चिचर्तिषिष्यद्भ्याम् चिचर्तिषिष्यद्भ्यः
षष्ठीचिचर्तिषिष्यतः चिचर्तिषिष्यतोः चिचर्तिषिष्यताम्
सप्तमीचिचर्तिषिष्यति चिचर्तिषिष्यतोः चिचर्तिषिष्यत्सु

समास चिचर्तिषिष्यत्

अव्यय ॰चिचर्तिषिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria