सुबन्तावली ?चिचरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिचरिष्यन्ती चिचरिष्यन्त्यौ चिचरिष्यन्त्यः
सम्बोधनम्चिचरिष्यन्ति चिचरिष्यन्त्यौ चिचरिष्यन्त्यः
द्वितीयाचिचरिष्यन्तीम् चिचरिष्यन्त्यौ चिचरिष्यन्तीः
तृतीयाचिचरिष्यन्त्या चिचरिष्यन्तीभ्याम् चिचरिष्यन्तीभिः
चतुर्थीचिचरिष्यन्त्यै चिचरिष्यन्तीभ्याम् चिचरिष्यन्तीभ्यः
पञ्चमीचिचरिष्यन्त्याः चिचरिष्यन्तीभ्याम् चिचरिष्यन्तीभ्यः
षष्ठीचिचरिष्यन्त्याः चिचरिष्यन्त्योः चिचरिष्यन्तीनाम्
सप्तमीचिचरिष्यन्त्याम् चिचरिष्यन्त्योः चिचरिष्यन्तीषु

समास चिचरिष्यन्ति चिचरिष्यन्ती

अव्यय ॰चिचरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria