Declension table of ?cicariṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecicariṣyamāṇā cicariṣyamāṇe cicariṣyamāṇāḥ
Vocativecicariṣyamāṇe cicariṣyamāṇe cicariṣyamāṇāḥ
Accusativecicariṣyamāṇām cicariṣyamāṇe cicariṣyamāṇāḥ
Instrumentalcicariṣyamāṇayā cicariṣyamāṇābhyām cicariṣyamāṇābhiḥ
Dativecicariṣyamāṇāyai cicariṣyamāṇābhyām cicariṣyamāṇābhyaḥ
Ablativecicariṣyamāṇāyāḥ cicariṣyamāṇābhyām cicariṣyamāṇābhyaḥ
Genitivecicariṣyamāṇāyāḥ cicariṣyamāṇayoḥ cicariṣyamāṇānām
Locativecicariṣyamāṇāyām cicariṣyamāṇayoḥ cicariṣyamāṇāsu

Adverb -cicariṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria