Declension table of ?cicariṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cicariṣyamāṇam | cicariṣyamāṇe | cicariṣyamāṇāni |
Vocative | cicariṣyamāṇa | cicariṣyamāṇe | cicariṣyamāṇāni |
Accusative | cicariṣyamāṇam | cicariṣyamāṇe | cicariṣyamāṇāni |
Instrumental | cicariṣyamāṇena | cicariṣyamāṇābhyām | cicariṣyamāṇaiḥ |
Dative | cicariṣyamāṇāya | cicariṣyamāṇābhyām | cicariṣyamāṇebhyaḥ |
Ablative | cicariṣyamāṇāt | cicariṣyamāṇābhyām | cicariṣyamāṇebhyaḥ |
Genitive | cicariṣyamāṇasya | cicariṣyamāṇayoḥ | cicariṣyamāṇānām |
Locative | cicariṣyamāṇe | cicariṣyamāṇayoḥ | cicariṣyamāṇeṣu |