Declension table of ?cicariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecicariṣyamāṇaḥ cicariṣyamāṇau cicariṣyamāṇāḥ
Vocativecicariṣyamāṇa cicariṣyamāṇau cicariṣyamāṇāḥ
Accusativecicariṣyamāṇam cicariṣyamāṇau cicariṣyamāṇān
Instrumentalcicariṣyamāṇena cicariṣyamāṇābhyām cicariṣyamāṇaiḥ cicariṣyamāṇebhiḥ
Dativecicariṣyamāṇāya cicariṣyamāṇābhyām cicariṣyamāṇebhyaḥ
Ablativecicariṣyamāṇāt cicariṣyamāṇābhyām cicariṣyamāṇebhyaḥ
Genitivecicariṣyamāṇasya cicariṣyamāṇayoḥ cicariṣyamāṇānām
Locativecicariṣyamāṇe cicariṣyamāṇayoḥ cicariṣyamāṇeṣu

Compound cicariṣyamāṇa -

Adverb -cicariṣyamāṇam -cicariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria