सुबन्तावली ?चिचरिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिचरिषितव्यः चिचरिषितव्यौ चिचरिषितव्याः
सम्बोधनम्चिचरिषितव्य चिचरिषितव्यौ चिचरिषितव्याः
द्वितीयाचिचरिषितव्यम् चिचरिषितव्यौ चिचरिषितव्यान्
तृतीयाचिचरिषितव्येन चिचरिषितव्याभ्याम् चिचरिषितव्यैः चिचरिषितव्येभिः
चतुर्थीचिचरिषितव्याय चिचरिषितव्याभ्याम् चिचरिषितव्येभ्यः
पञ्चमीचिचरिषितव्यात् चिचरिषितव्याभ्याम् चिचरिषितव्येभ्यः
षष्ठीचिचरिषितव्यस्य चिचरिषितव्ययोः चिचरिषितव्यानाम्
सप्तमीचिचरिषितव्ये चिचरिषितव्ययोः चिचरिषितव्येषु

समास चिचरिषितव्य

अव्यय ॰चिचरिषितव्यम् ॰चिचरिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria