Declension table of ?cicariṣitavat

Deva

NeuterSingularDualPlural
Nominativecicariṣitavat cicariṣitavantī cicariṣitavatī cicariṣitavanti
Vocativecicariṣitavat cicariṣitavantī cicariṣitavatī cicariṣitavanti
Accusativecicariṣitavat cicariṣitavantī cicariṣitavatī cicariṣitavanti
Instrumentalcicariṣitavatā cicariṣitavadbhyām cicariṣitavadbhiḥ
Dativecicariṣitavate cicariṣitavadbhyām cicariṣitavadbhyaḥ
Ablativecicariṣitavataḥ cicariṣitavadbhyām cicariṣitavadbhyaḥ
Genitivecicariṣitavataḥ cicariṣitavatoḥ cicariṣitavatām
Locativecicariṣitavati cicariṣitavatoḥ cicariṣitavatsu

Adverb -cicariṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria