Declension table of ?cicariṣitavat

Deva

MasculineSingularDualPlural
Nominativecicariṣitavān cicariṣitavantau cicariṣitavantaḥ
Vocativecicariṣitavan cicariṣitavantau cicariṣitavantaḥ
Accusativecicariṣitavantam cicariṣitavantau cicariṣitavataḥ
Instrumentalcicariṣitavatā cicariṣitavadbhyām cicariṣitavadbhiḥ
Dativecicariṣitavate cicariṣitavadbhyām cicariṣitavadbhyaḥ
Ablativecicariṣitavataḥ cicariṣitavadbhyām cicariṣitavadbhyaḥ
Genitivecicariṣitavataḥ cicariṣitavatoḥ cicariṣitavatām
Locativecicariṣitavati cicariṣitavatoḥ cicariṣitavatsu

Compound cicariṣitavat -

Adverb -cicariṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria