Declension table of ?cicariṣita

Deva

NeuterSingularDualPlural
Nominativecicariṣitam cicariṣite cicariṣitāni
Vocativecicariṣita cicariṣite cicariṣitāni
Accusativecicariṣitam cicariṣite cicariṣitāni
Instrumentalcicariṣitena cicariṣitābhyām cicariṣitaiḥ
Dativecicariṣitāya cicariṣitābhyām cicariṣitebhyaḥ
Ablativecicariṣitāt cicariṣitābhyām cicariṣitebhyaḥ
Genitivecicariṣitasya cicariṣitayoḥ cicariṣitānām
Locativecicariṣite cicariṣitayoḥ cicariṣiteṣu

Compound cicariṣita -

Adverb -cicariṣitam -cicariṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria