Declension table of ?cicariṣita

Deva

MasculineSingularDualPlural
Nominativecicariṣitaḥ cicariṣitau cicariṣitāḥ
Vocativecicariṣita cicariṣitau cicariṣitāḥ
Accusativecicariṣitam cicariṣitau cicariṣitān
Instrumentalcicariṣitena cicariṣitābhyām cicariṣitaiḥ cicariṣitebhiḥ
Dativecicariṣitāya cicariṣitābhyām cicariṣitebhyaḥ
Ablativecicariṣitāt cicariṣitābhyām cicariṣitebhyaḥ
Genitivecicariṣitasya cicariṣitayoḥ cicariṣitānām
Locativecicariṣite cicariṣitayoḥ cicariṣiteṣu

Compound cicariṣita -

Adverb -cicariṣitam -cicariṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria