Declension table of ?cicariṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cicariṣiṣyat | cicariṣiṣyantī cicariṣiṣyatī | cicariṣiṣyanti |
Vocative | cicariṣiṣyat | cicariṣiṣyantī cicariṣiṣyatī | cicariṣiṣyanti |
Accusative | cicariṣiṣyat | cicariṣiṣyantī cicariṣiṣyatī | cicariṣiṣyanti |
Instrumental | cicariṣiṣyatā | cicariṣiṣyadbhyām | cicariṣiṣyadbhiḥ |
Dative | cicariṣiṣyate | cicariṣiṣyadbhyām | cicariṣiṣyadbhyaḥ |
Ablative | cicariṣiṣyataḥ | cicariṣiṣyadbhyām | cicariṣiṣyadbhyaḥ |
Genitive | cicariṣiṣyataḥ | cicariṣiṣyatoḥ | cicariṣiṣyatām |
Locative | cicariṣiṣyati | cicariṣiṣyatoḥ | cicariṣiṣyatsu |