Declension table of ?cicariṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativecicariṣiṣyantī cicariṣiṣyantyau cicariṣiṣyantyaḥ
Vocativecicariṣiṣyanti cicariṣiṣyantyau cicariṣiṣyantyaḥ
Accusativecicariṣiṣyantīm cicariṣiṣyantyau cicariṣiṣyantīḥ
Instrumentalcicariṣiṣyantyā cicariṣiṣyantībhyām cicariṣiṣyantībhiḥ
Dativecicariṣiṣyantyai cicariṣiṣyantībhyām cicariṣiṣyantībhyaḥ
Ablativecicariṣiṣyantyāḥ cicariṣiṣyantībhyām cicariṣiṣyantībhyaḥ
Genitivecicariṣiṣyantyāḥ cicariṣiṣyantyoḥ cicariṣiṣyantīnām
Locativecicariṣiṣyantyām cicariṣiṣyantyoḥ cicariṣiṣyantīṣu

Compound cicariṣiṣyanti - cicariṣiṣyantī -

Adverb -cicariṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria