Declension table of ?cicariṣantī

Deva

FeminineSingularDualPlural
Nominativecicariṣantī cicariṣantyau cicariṣantyaḥ
Vocativecicariṣanti cicariṣantyau cicariṣantyaḥ
Accusativecicariṣantīm cicariṣantyau cicariṣantīḥ
Instrumentalcicariṣantyā cicariṣantībhyām cicariṣantībhiḥ
Dativecicariṣantyai cicariṣantībhyām cicariṣantībhyaḥ
Ablativecicariṣantyāḥ cicariṣantībhyām cicariṣantībhyaḥ
Genitivecicariṣantyāḥ cicariṣantyoḥ cicariṣantīnām
Locativecicariṣantyām cicariṣantyoḥ cicariṣantīṣu

Compound cicariṣanti - cicariṣantī -

Adverb -cicariṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria