Declension table of ?cicariṣaṇīya

Deva

MasculineSingularDualPlural
Nominativecicariṣaṇīyaḥ cicariṣaṇīyau cicariṣaṇīyāḥ
Vocativecicariṣaṇīya cicariṣaṇīyau cicariṣaṇīyāḥ
Accusativecicariṣaṇīyam cicariṣaṇīyau cicariṣaṇīyān
Instrumentalcicariṣaṇīyena cicariṣaṇīyābhyām cicariṣaṇīyaiḥ cicariṣaṇīyebhiḥ
Dativecicariṣaṇīyāya cicariṣaṇīyābhyām cicariṣaṇīyebhyaḥ
Ablativecicariṣaṇīyāt cicariṣaṇīyābhyām cicariṣaṇīyebhyaḥ
Genitivecicariṣaṇīyasya cicariṣaṇīyayoḥ cicariṣaṇīyānām
Locativecicariṣaṇīye cicariṣaṇīyayoḥ cicariṣaṇīyeṣu

Compound cicariṣaṇīya -

Adverb -cicariṣaṇīyam -cicariṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria