Declension table of ciñcāphala

Deva

NeuterSingularDualPlural
Nominativeciñcāphalam ciñcāphale ciñcāphalāni
Vocativeciñcāphala ciñcāphale ciñcāphalāni
Accusativeciñcāphalam ciñcāphale ciñcāphalāni
Instrumentalciñcāphalena ciñcāphalābhyām ciñcāphalaiḥ
Dativeciñcāphalāya ciñcāphalābhyām ciñcāphalebhyaḥ
Ablativeciñcāphalāt ciñcāphalābhyām ciñcāphalebhyaḥ
Genitiveciñcāphalasya ciñcāphalayoḥ ciñcāphalānām
Locativeciñcāphale ciñcāphalayoḥ ciñcāphaleṣu

Compound ciñcāphala -

Adverb -ciñcāphalam -ciñcāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria