Declension table of ?chyūyamāna

Deva

NeuterSingularDualPlural
Nominativechyūyamānam chyūyamāne chyūyamānāni
Vocativechyūyamāna chyūyamāne chyūyamānāni
Accusativechyūyamānam chyūyamāne chyūyamānāni
Instrumentalchyūyamānena chyūyamānābhyām chyūyamānaiḥ
Dativechyūyamānāya chyūyamānābhyām chyūyamānebhyaḥ
Ablativechyūyamānāt chyūyamānābhyām chyūyamānebhyaḥ
Genitivechyūyamānasya chyūyamānayoḥ chyūyamānānām
Locativechyūyamāne chyūyamānayoḥ chyūyamāneṣu

Compound chyūyamāna -

Adverb -chyūyamānam -chyūyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria