Declension table of ?chyūtavat

Deva

NeuterSingularDualPlural
Nominativechyūtavat chyūtavantī chyūtavatī chyūtavanti
Vocativechyūtavat chyūtavantī chyūtavatī chyūtavanti
Accusativechyūtavat chyūtavantī chyūtavatī chyūtavanti
Instrumentalchyūtavatā chyūtavadbhyām chyūtavadbhiḥ
Dativechyūtavate chyūtavadbhyām chyūtavadbhyaḥ
Ablativechyūtavataḥ chyūtavadbhyām chyūtavadbhyaḥ
Genitivechyūtavataḥ chyūtavatoḥ chyūtavatām
Locativechyūtavati chyūtavatoḥ chyūtavatsu

Adverb -chyūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria