Declension table of ?chyūtavat

Deva

MasculineSingularDualPlural
Nominativechyūtavān chyūtavantau chyūtavantaḥ
Vocativechyūtavan chyūtavantau chyūtavantaḥ
Accusativechyūtavantam chyūtavantau chyūtavataḥ
Instrumentalchyūtavatā chyūtavadbhyām chyūtavadbhiḥ
Dativechyūtavate chyūtavadbhyām chyūtavadbhyaḥ
Ablativechyūtavataḥ chyūtavadbhyām chyūtavadbhyaḥ
Genitivechyūtavataḥ chyūtavatoḥ chyūtavatām
Locativechyūtavati chyūtavatoḥ chyūtavatsu

Compound chyūtavat -

Adverb -chyūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria