Declension table of ?chyotavya

Deva

NeuterSingularDualPlural
Nominativechyotavyam chyotavye chyotavyāni
Vocativechyotavya chyotavye chyotavyāni
Accusativechyotavyam chyotavye chyotavyāni
Instrumentalchyotavyena chyotavyābhyām chyotavyaiḥ
Dativechyotavyāya chyotavyābhyām chyotavyebhyaḥ
Ablativechyotavyāt chyotavyābhyām chyotavyebhyaḥ
Genitivechyotavyasya chyotavyayoḥ chyotavyānām
Locativechyotavye chyotavyayoḥ chyotavyeṣu

Compound chyotavya -

Adverb -chyotavyam -chyotavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria