Declension table of ?chyoṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativechyoṣyamāṇam chyoṣyamāṇe chyoṣyamāṇāni
Vocativechyoṣyamāṇa chyoṣyamāṇe chyoṣyamāṇāni
Accusativechyoṣyamāṇam chyoṣyamāṇe chyoṣyamāṇāni
Instrumentalchyoṣyamāṇena chyoṣyamāṇābhyām chyoṣyamāṇaiḥ
Dativechyoṣyamāṇāya chyoṣyamāṇābhyām chyoṣyamāṇebhyaḥ
Ablativechyoṣyamāṇāt chyoṣyamāṇābhyām chyoṣyamāṇebhyaḥ
Genitivechyoṣyamāṇasya chyoṣyamāṇayoḥ chyoṣyamāṇānām
Locativechyoṣyamāṇe chyoṣyamāṇayoḥ chyoṣyamāṇeṣu

Compound chyoṣyamāṇa -

Adverb -chyoṣyamāṇam -chyoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria