Declension table of ?chyoṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechyoṣyamāṇaḥ chyoṣyamāṇau chyoṣyamāṇāḥ
Vocativechyoṣyamāṇa chyoṣyamāṇau chyoṣyamāṇāḥ
Accusativechyoṣyamāṇam chyoṣyamāṇau chyoṣyamāṇān
Instrumentalchyoṣyamāṇena chyoṣyamāṇābhyām chyoṣyamāṇaiḥ chyoṣyamāṇebhiḥ
Dativechyoṣyamāṇāya chyoṣyamāṇābhyām chyoṣyamāṇebhyaḥ
Ablativechyoṣyamāṇāt chyoṣyamāṇābhyām chyoṣyamāṇebhyaḥ
Genitivechyoṣyamāṇasya chyoṣyamāṇayoḥ chyoṣyamāṇānām
Locativechyoṣyamāṇe chyoṣyamāṇayoḥ chyoṣyamāṇeṣu

Compound chyoṣyamāṇa -

Adverb -chyoṣyamāṇam -chyoṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria